Bhojan Mantra
g Y"SO"s S"QY"pu \"^"êSO"s T"G"êSY"p#$
_"s{T"TT"“p ìpu^"R"Y"pu W"\"SO"s$
ìSS"\"O"pX"puQS"\"O"pX"p[bY"\"O"pX"o$
ï^"X" ZpG"p W"tY"p_"X"o$
ìpuQS"X"sQoV"øs\"O"u$
T"ZX"u^K>r \"p ï^"# Y"pQpuQS"#$
T"ZX"pX"u\"vS"z {dY"z BpX"Y"{O"$ :1:
(@w¡^Np Y"G"s\"uêQ)
Yantu Nadayo Varshantu Parjanyaah, Supippalaa Oshadhayo Bhavantu,
Annavataam Odanavataam Amikshyavataam, Eshaam Raaja Bhuuyaasam
Odanmudbruvate. Parameshtii Vaa Eshah Yadodanah.
Paramaamevainam Shriyam Gamayati.
X"pW"øpO"p W"øpO"ZS"o {Qo\"b"S"o$
X"p _\"_"pZX"sO"_\"_"p$
_"zY"IE" _"\"øO"p W"tO\"p$
\"pE"z \"QO" W"çY"p$ :2:
(ìP"\"ê\"uQ)
Maa Bhraata Bhraataran Dwikshan, Maa Swasaaramutaswasaa,
Samyancha Savrataa Bhuutvaa, Vaacham Vadata Bhadrayaa
Bhojan Mantra
V"øÏ"pT"êNpz V"øÏ" `{\"# V"øÏ"pBS"pv V"øÏ"Npp `lO"X"o$
V"øÏ"v\" O"uS" BpSO"\Y"z V"øÏ"@¡X"ê _"X"p{R"S"p :3:
Brahmarpranam Brahma havir Brahmagnau Brahmana hutam
Brahmaiva tena gantavyam Brahma karma samaadhinaa
Any process of offering is Brahman, the oblation is Brahman, the
instrument of offering is Brahman, the fire to which the offering is
made is also Brahman. For such a one who abides in Brahman,
by him Brahman alone is reached.
ì`z \"vð\"pS"Zpu W"tO\"p T"øp{NpS"pz Qu`X"p{dO"#
T"øpNppT"pS"_"X"pY"s˜¡# T"E"pSY"ß"z E"O"s{\"êR"X" :4:
Aham Vaish-vaanaro Bhutvaa, Praaninaam Deham-aashritah,
Praanaa-paana-Samaayuktah, Panchaany-anam, Chatur-vidham.
g _"` S"p\"\"O"s _"` S"pv W"sS"×O"s _"` \"rY"êX"o @¡Z\"p\"`v$
O"uG"[_\"S"p\"R"rO"X"_O"s X"p {\"{Ÿ^"p\"`v$
g ðppz{O"# ðppz{O"# ðppz{O"# :5:
Om sahanavvatu saha nau bhunaktu, saha veeryam karavaavahai
Tejasvinavadhitamastu ma vidvisha vahai
Om shantih, shantih shantih