Browsing: Mantra & Prayers

HOLY MANTRAS ASATHOMA MANTRA The Asathoma Mantra is an ancient Indian mantra which is found in the Brhadaranyaka Upanisad. The mantra must be recited during the…

KANAKADHARA STOTRAM INTRODUCTION Kanakadhara Stotram is a Sloka written in Sanskrit by Sri AdiSankara. As per legend, when AdiSankara recited this sloka, Mata Lakshmi showered gold coins. This beautiful…

ADITYA HRUDAYAM INTRODUCTION Adityahrudayam is a Hindu devotional mantra dedicated to Lord Surya, the god of Sunday, and the importance of reciting this Sloka was mentioned…

INTRODUCTION Puja means expressing our love and devotion on god by doing certain kind of activities, like worshipping the god…

व्याप्तचराचरभावविशेषंचिन्मयमेकमनन्तमनादिम् |भैरवनाथमनाथशरण्यंत्वन्मयचित्ततया

सिन्दूराभां त्रिनेत्राममृतशशिकलां खेचरीं रत्नवस्त्राम्पी नोत्तुङ्गस्तनाढ्यामभिनवविलसद्यौवनारम्भरम्याम्।

ओंकारसन्निभमिभाननमिन्दुभालं मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम्। लम्बोदरं कलचतुर्भुजमादिदेवं ध्यायेन्महागणपतिं

सिन्दूरारुणकान्तिमिन्दुवदनं केयूरहारादिभिःदिव्यैराभरणैर्विभूषिततनुं स्वर्गस्य सौख्यप्रदम्।

सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां करधृतकलशोद्यत्सोत्पलामत्यभीष्टाम्। विधिहरिहररूपां सेन्दुकोटीरचूडां

नवग्रहाणां सर्वेषां सूर्यादीनां पृथक् पृथक्। पीडा च दुःसहा राजन् जायते सततं नृणाम्॥१॥

वामाङ्गे रघुनायकस्य रुचिरे या संस्थिता शोभना या विप्राधिपयानरम्यनयना या विप्रपालानना।

सिद्धा ऊचुः भगवन् वेङ्कटेशस्य नाम्नामष्टोत्तरं शतम्। अनुब्रूहि दयासिन्धो क्षिप्रसिद्धिप्रदं नृणाम्॥ नारद उवाच