॥ध्यानम्॥
सिन्दूराभां त्रिनेत्राममृतशशिकलां खेचरीं रत्नवस्त्राम्
पीनोत्तुङ्गस्तनाढ्यामभिनवविलसद्यौवनारम्भरम्याम्।
नानालङ्कारयुक्तां सरसिजनयनामिन्दुसङ्क्रान्तमूर्तिम्
देवीं पाशाङ्कुशाढ्यामभयवरकरामन्नपूर्णां नमामि॥
॥स्तोत्रम्॥
अन्नपूर्णा शिवा दॆवी भीमा पुष्टिः सरस्वती।
सर्वज्ञा पार्वती दुर्गा शर्वाणी शिववल्लभा॥१॥
वेदविद्या महाविद्या विद्यादात्री विशारदा।
कुमारी त्रिपुरा बाला लक्ष्मीः श्रीर्भयहारिणी॥२॥
भवानी विष्णुजननी ब्रह्मादिजननी तथा।
गणेशजननी शक्तिः कुमारजननी शुभा॥३॥
भोगप्रदा भगवती भक्ताभीष्टप्रदायिनी।
भवरोगहरा भव्या शुभ्रा परममङ्गला॥४॥
भवानी चञ्चला गौरी चारुचन्द्रकलाधरा।
विशालाक्षी विश्वमाता विश्ववन्द्या विलासिनी॥५॥
आर्या कल्याणनिलाया रुद्राणी कमलासना।
शुभप्रदा शुभावर्ता वृत्तपीनपयोधरा॥६॥
अम्बा संहारमथनी मृडानी सर्वमङ्गला।
विष्णुसंसेविता सिद्धा ब्रह्माणी सुरसेविता॥७॥
परमानन्ददा शान्तिः परमानन्दरूपिणी।
परमानन्दजननी परानन्दप्रदायिनी॥८॥
परोपकारनिरता परमा भक्तवत्सला।
पूर्णचन्द्राभवदना पूर्णचन्द्रनिभांशुका॥९॥
शुभलक्षणसम्पन्ना शुभानन्दगुणार्णवा।
शुभसौभाग्यनिलया शुभदा च रतिप्रिया॥१०॥
चण्डिका चण्डमथनी चण्डदर्पनिवारिणी।
मार्ताण्डनयना साध्वी चन्द्राग्निनयना सती॥११॥
पुण्डरीकहरा पूर्णा पुण्यदा पुण्यरूपिणी।
मायातीता श्रेष्ठमाया श्रेष्ठधर्मात्मवन्दिता॥१२॥
असृष्टिः सङ्गरहिता सृष्टिहेतुः कपर्दिनी।
वृषारूढा शूलहस्ता स्थितिसंहारकारिणी॥१३॥
मन्दस्मिता स्कन्दमाता शुद्धचित्ता मुनिस्तुता।
महाभगवती दक्षा दक्षाध्वरविनाशिनी॥१४॥
सर्वार्थदात्री सावित्री सदाशिवकुटुम्बिनी।
नित्यसुन्दरसर्वाङ्गी सच्चिदानन्दलक्षणा॥१५॥
नाम्नामष्टोत्तरशतमम्बायाः पुण्यकारणम्।
सर्वसौभाग्यसिद्ध्यर्थं जपनीयं प्रयत्नतः॥१६॥
एतानि दिव्यनामानि श्रुत्वा ध्यात्वा निरन्तरम्।
स्तुत्वा देवीं च सततं सर्वान् कामानवाप्नुयात्॥१७॥
॥ इति श्रीशिवरहस्ये श्री अन्नपूर्णाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥